समाचारं
मुखपृष्ठम् > समाचारं

सीमापारं ई-वाणिज्यम् : अन्तर्जालयुगे प्रासादयुद्धक्रीडा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"द लेजेण्ड् आफ् झेन् हुआन्" इत्यस्मिन् प्रत्येकं पात्रं भिन्नं व्यवसायं, पहिचानं च प्रतिनिधियति, अन्ते च सफलः अथवा असफलः भवति । हुआन् हुआन् इत्यस्य "राजकीय" स्थितितः झेन् हुआन् इत्यस्य "योजना" यावत् प्रत्येकं प्रासादयुद्धं बुद्धिमत् रणनीत्या च परिपूर्णं भवति, तथा च कार्यस्थले प्रतिस्पर्धां प्रतिबिम्बयति

"इण्टरेस्टिंग् स्ट्रेन्जर्स् २" इत्यस्मिन् ००-दशकस्य उत्तरार्धस्य पीढी एतत् "महलसङ्घर्षं" अनुभवति । तेषां जीवनस्य दबावः, पारस्परिकसम्बन्धानां जटिलता, करियरविकासमार्गस्य चयनम् इत्यादीनां विविधानां आव्हानानां सामना कर्तुं आवश्यकता वर्तते । इदं यथा टीवी-प्रदर्शने यत्र पात्राणि परस्परं स्पर्धां कुर्वन्ति, स्वजीवनस्य मार्गं निरन्तरं परिवर्तयन्ति च।

"कार्यस्थलस्य" "महलसङ्घर्षस्य" च सम्बन्धः ००-उत्तरवर्षाणां कृते स्वस्य जीवनस्य मार्गं अन्वेष्टुं कुञ्जी अस्ति । तेषां कृते अयोग्यान् अवसरान् कथं न इति वक्तुं, स्वस्य सीमाबोधं च निर्वाहयितुम्, स्वस्य कृते अवसरानां कृते युद्धं कर्तुं च ज्ञातव्यम्

साङ्ग फुलान् इत्यस्य प्रबन्धकः झोउ शी इत्यनेन कार्यक्रमे उल्लेखः कृतः यत् "कार्यस्थले प्रथमं न इति वक्तुं कार्यस्य सीमां च रक्षितुं शिक्षितव्यम्। एतत् परिपक्वतायाः चिह्नम् अस्ति। भवतः प्रकाशमानबिन्दवः निश्चितरूपेण दृश्यन्ते, अतः डॉन।" 't be afraid to break through and innovate." एतत् प्रासादयुद्धे इव अस्ति। भवन्तः स्वस्य लाभस्य उपयोगं ज्ञात्वा "सीमानां" "अवकाशानां" च मध्ये चयनं कर्तुं अर्हन्ति।

अलिखिताः नियमाः कार्यक्षेत्रे सर्वत्र सन्ति किं भवन्तः तान् कथं ग्रहीतुं जानन्ति?

यजमानौ xin xing, xiao qin च द्वौ अपि "प्रतिस्थापनस्य" अनुभवानां विषये चर्चां कृतवन्तौ । एकस्मिन् साक्षात्कारे ज़िन् ज़िंग् इत्यस्य स्थाने अन्यः कश्चन तस्य सम्पर्कस्य कारणेन स्थापितः, यदा तु क्षियाओकिन् अन्येन बालिकायाः ​​सह एकस्य कार्यक्रमस्य आयोजकपदार्थं स्पर्धां कृतवान्, परन्तु अन्ते तयोः द्वयोः अपि प्रवेशः न अभवत् सामान्यतया यदि "सम्बन्धैः" अन्यैः प्रतिस्थापिताः भवेम तर्हि अस्माकं किञ्चित् आन्तरिकघर्षणं भविष्यति यथा, अन्ये सम्बन्धद्वारा किमर्थं उन्नतिं कर्तुं शक्नुवन्ति इति चिन्तयन् किं अस्माकं स्वकीयानां क्षमतानां पर्याप्तत्वात्?

परन्तु क्षियाओकिन्, ये बालिकाः च एकत्र साक्षात्कारं कुर्वन्ति स्म, तेषां विषये आशावादी मतं आसीत् यत् "वास्तवतः न स्थातुं एकप्रकारस्य भाग्यम् अस्ति, यतः एतादृशं पदं मूल्यं नास्ति। वस्तुतः यदा पदं अस्मान् चयनं करोति तदा अस्माकं कृते अपि अवसरः भवति योग्यं व्यक्तिं चयनं कर्तुं।" स्वस्य करियरमार्गस्य अधिकारः।”

कार्यक्षेत्रे सर्वेषां भूमिका अद्वितीया भवति । ०० तः परं जन्म प्राप्यमाणाः नूतनान् अवसरान् अन्वेष्टुं साहसं प्रज्ञां च अवलम्ब्य अन्ते स्वस्थानं प्राप्नुयुः । प्रासादस्य प्रत्येकस्य भूमिकायाः ​​इव अस्मिन् चुनौतीपूर्णे युगे सफलतां प्राप्तुं ०० तमस्य दशकस्य अनन्तरं प्रत्येकं पीढीं निरन्तरं शिक्षितुं वर्धयितुं च आवश्यकम्।